梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第673頁 / 共719頁

序號4-115

梵語 daridra-cintāś ca vicintayāma viśrāṇayanto imu buddha-ghoṣam [4-115-1] / na caiva prārthe ’mu jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ [4-115-2] //41//
護譯 我等志願,貧心思念。假使得聞,於斯佛誨,不肯發起,如來之慧。覩見最勝,宣暢道誼。
什譯 雖知諸物,心不希取。我等雖說,佛法寶藏,自無志願,亦復如是。

序號4-115-1

梵語 daridra-cintāś [4-115-1-1] ca [4-115-1-2] vicintayāma [4-115-1-3] viśrāṇayanto [4-115-1-4] imu buddha-ghoṣam [4-115-1-5]
梵語非連聲形式 daridra-cintāḥ ca vicintayāma viśrāṇayantaḥ imu buddha-ghoṣam
現代漢譯 我們傳佈佛音,卻同時懷抱(自己是)貧窮的這種想法。

第673頁 / 共719頁