梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第672頁 / 共719頁

序號4-114

梵語 etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharma-kośaṃ / prakāśayantaś ca jinātma-jānāṃ [4-114-1] vaiśvāsikas tasya yathā naraḥ saḥ [4-114-2] //40//
護譯 而為聖尊,造業如斯。將養擁護,於此佛法,講說分別,最勝慧誼。則為感動,一切眾生。
什譯 一切諸佛,秘藏之法,但為菩薩,演其實事,而不為我,說斯真要。如彼窮子、得近其父,

序號4-114-2

梵語 vaiśvāsikas [4-114-2-1] tasya [4-114-2-2] yathā [4-114-2-3] naraḥ saḥ [4-114-2-4]
梵語非連聲形式 vaiśvāsikaḥ tasya yathā naraḥ saḥ
現代漢譯 就像長者所信任的那個人那樣。

第672頁 / 共719頁