梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第670頁 / 共719頁

序號4-113

梵語 śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgam agryam [4-113-1] / te vyākriyante ca kṣaṇasmi tasmin bhaviṣyatha buddha imasmi loke [4-113-2] //39//
護譯 所當起立,視眾眼目,當于世間,得成佛道。
什譯 諸佛子等、從我聞法,日夜思惟,精勤修習。是時諸佛,即授其記:‘汝於來世,當得作佛。’

序號4-113-2

梵語 te [4-113-2-1] vyākriyante [4-113-2-2] ca kṣaṇasmi tasmin [4-113-2-3] bhaviṣyatha [4-113-2-4] buddha [4-113-2-5] imasmi loke [4-113-2-6]
梵語非連聲形式 te vyākriyante ca kṣaṇasmi tasmin bhaviṣyatha buddha imasmi loke
現代漢譯 頃刻間,他們被授記:‘你們將會在這個世界上成佛。’

第670頁 / 共719頁