梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第669頁 / 共719頁

序號4-113

梵語 śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgam agryam [4-113-1] / te vyākriyante ca kṣaṇasmi tasmin bhaviṣyatha buddha imasmi loke [4-113-2] //39//
護譯 所當起立,視眾眼目,當于世間,得成佛道。
什譯 諸佛子等、從我聞法,日夜思惟,精勤修習。是時諸佛,即授其記:‘汝於來世,當得作佛。’

序號4-113-1

梵語 śrutvā [4-113-1-1] ca [4-113-1-2] asmāku [4-113-1-3] jinasya putrā [4-113-1-4] bodhāya [4-113-1-5] bhāventi [4-113-1-6] sumārgam agryam [4-113-1-7]
梵語非連聲形式 śrutvā ca asmāku jinasya putrāḥ bodhāya bhāventi sumārgam agryam
現代漢譯 聽完我們說法後,勝者諸子為了覺悟,便修習至尊善道

第669頁 / 共719頁