梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第667頁 / 共719頁

序號4-112

梵語 vayaṃ ca teṣāṃ sugatena preṣitā bahu-bodhisattvāna mahā-balānām [4-112-1] / anuttaraṃ mārga pradarśayāma dṛṣṭānta-hetū-nayutāna koṭibhiḥ [4-112-2] //38//
護譯 攀緣稱讚,億姟譬喻,餘等得聞。最勝諸子,則便奉行,尊上大道。
什譯 我承佛教,為大菩薩,以諸因緣、種種譬喻、若幹言辭,說無上道。

序號4-112-1

梵語 vayaṃ [4-112-1-1] ca [4-112-1-2] teṣāṃ sugatena [4-112-1-3] preṣitā [4-112-1-4] bahu-bodhisattvāna mahā-balānām [4-112-1-5]
梵語非連聲形式 vayam ca teṣām sugatena preṣitāḥ bahu-bodhisattvāna mahā-balānām
現代漢譯 善逝派遣我們,為那些有大能力的眾多菩薩。

第667頁 / 共719頁