梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第303頁 / 共328頁

序號4-112

梵語 vayaṃ ca teṣāṃ sugatena preṣitā bahu-bodhisattvāna mahā-balānām [4-112-1] / anuttaraṃ mārga pradarśayāma dṛṣṭānta-hetū-nayutāna koṭibhiḥ [4-112-2] //38//
護譯 攀緣稱讚,億姟譬喻,餘等得聞。最勝諸子,則便奉行,尊上大道。
什譯 我承佛教,為大菩薩,以諸因緣、種種譬喻、若幹言辭,說無上道。

第303頁 / 共328頁