梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第666頁 / 共719頁

序號4-111

梵語 asmāṃś ca adhyeṣati loka-nātho ye prasthitā uttamam agra-bodhim [4-111-1] / teṣāṃ vade kāśyapa mārga anuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ [4-111-2] //37//
護譯 於今安住,多所遣行。無數菩薩,慧力無量,分別示現,無上大道。
什譯 佛勅我等,說最上道,修習此者,當得成佛。

序號4-111-2

梵語 teṣāṃ [4-111-2-1] vade [4-111-2-2] kāśyapa [4-111-2-3] mārga anuttaraṃ [4-111-2-4] yaṃ mārga [4-111-2-5] bhāvitva [4-111-2-6] bhaveyu [4-111-2-7] buddhāḥ [4-111-2-8]
梵語非連聲形式 teṣām vade kāśyapa mārga anuttaram yam mārga bhāvitva bhaveyu buddhāḥ
現代漢譯 向他們說:‘這條道路至高無上,修習此道,就能成佛。’

第666頁 / 共719頁