梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第664頁 / 共719頁

序號4-110

梵語 tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna [4-110-1] / na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ [4-110-2] //36//
護譯 大雄導師,教化我等,覩見下劣,樂喜小乘,度脫我輩,使得安隱,便複授決:‘當成佛道。’
什譯 佛亦如是,知我樂小,未曾說言:‘汝等作佛。’而說我等,得諸無漏,成就小乘,聲聞弟子。

序號4-110-2

梵語 na [4-110-2-1] śrāvitaṃ [4-110-2-2] buddha [4-110-2-3] bhaviṣyath [4-110-2-4] eti [4-110-2-5] yūyaṃ [4-110-2-6] kila [4-110-2-7] śrāvaka [4-110-2-8] mahya putrāḥ [4-110-2-9]
梵語非連聲形式 na śrāvitam buddha bhaviṣyatha iti yūyam kila śrāvaka mahya putrāḥ
現代漢譯 不說:‘你們應該成佛’ 而說:‘身為聲聞的你們,確實是我兒子’。

第664頁 / 共719頁