梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第301頁 / 共328頁

序號4-110

梵語 tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna [4-110-1] / na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ [4-110-2] //36//
護譯 大雄導師,教化我等,覩見下劣,樂喜小乘,度脫我輩,使得安隱,便複授決:‘當成佛道。’
什譯 佛亦如是,知我樂小,未曾說言:‘汝等作佛。’而說我等,得諸無漏,成就小乘,聲聞弟子。

第301頁 / 共328頁