梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第446頁 / 共719頁

序號4-11

梵語 atha khalu bhagavan sa daridra-puruṣa āhāra-cīvara-paryeṣṭi-hetor grāma-nagara-nigama-janapada-rāṣṭra-rāja-dhānīṣu paryaṭamāno ’nupūrveṇa yatrāsau puruṣo bahu-dhana-hiraṇya-suvarṇa-kośa-koṣṭhāgāras tasyaiva pitā vasati tan nagaram anuprāpto bhavet [4-11-1]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ āhāra-cīvara-paryeṣṭi-hetoḥ grāma-nagara-nigama-janapada-rāṣṭra-rāja-dhānīṣu paryaṭamānaḥ anupūrveṇa yatrāsau puruṣaḥ bahu-dhana-hiraṇya-suvarṇa-kośa-koṣṭhāgāraḥ tasya eva pitā vasati tad nagaram anuprāptaḥ bhavet
現代漢譯 “世尊啊!這時,這個窮人為了求索衣食,遊走在諸村落、城邑、集市、鄉村、王國和王城之中,逐漸地便到達這座城邑。他的父親,那位有眾多貯藏金器財寶的寶庫和倉庫的人,就住在那兒。
新主題句
護譯 “子厄求食,周行國邑、城營、村落,造富長者。
什譯 “時貧窮子遊諸聚落,經歷國邑,遂到其父所止之城。

序號4-11-1

梵語 atha khalu [4-11-1-1] bhagavan [4-11-1-2] sa daridra-puruṣa [4-11-1-3] āhāra-cīvara-paryeṣṭi-hetor [4-11-1-4] grāma-nagara-nigama-janapada-rāṣṭra-rāja-dhānīṣu [4-11-1-5] paryaṭamāno [4-11-1-6] ’nupūrveṇa [4-11-1-7] yatr [4-11-1-8] āsau puruṣo [4-11-1-9] bahu-dhana-hiraṇya-suvarṇa-kośa-koṣṭhāgāras [4-11-1-10] tasyaiva pitā [4-11-1-11] vasati [4-11-1-12] tan nagaram [4-11-1-13] anuprāpto bhavet [4-11-1-14]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ āhāra-cīvara-paryeṣṭi-hetoḥ grāma-nagara-nigama-janapada-rāṣṭra-rāja-dhānīṣu paryaṭamānaḥ anupūrveṇa yatrāsau puruṣaḥ bahu-dhana-hiraṇya-suvarṇa-kośa-koṣṭhāgāraḥ tasya eva pitā vasati tad nagaram anuprāptaḥ bhavet
現代漢譯 “世尊啊!這時,這個窮人為了求索衣食,遊走在諸村落、城邑、集市、鄉村、王國和王城之中,逐漸地便到達這座城邑。他的父親,那位有眾多貯藏金器財寶的寶庫和倉庫的人,就住在那兒。
新主題句
護譯 “子厄求食,周行國邑、城營、村落,造富長者。
什譯 “時貧窮子遊諸聚落,經歷國邑,遂到其父所止之城。

第446頁 / 共719頁