梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第300頁 / 共328頁

序號4-109

梵語 āścarya-prāptaś ca bhaven naro ’sau daridra-bhāvaṃ purimaṃ smaritvā / hīnādhimuktiṃ ca pituś ca tān guṇāṃl [4-109-1] labdhvā kuṭumbaṃ sukhito ’smi adya [4-109-2] //35//
護譯 其人尋歡,得未曾有。我本貧窮,所在不詣,父時知餘,為下劣極,得諸帑藏,今日乃安。
什譯 子念昔貧,志意下劣,今於父所,大獲珍寶,並及舍宅、一切財物。甚大歡喜,得未曾有。

第300頁 / 共328頁