梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第660頁 / 共719頁

序號4-108

梵語 sarvasya dravyasya ayaṃ prabhur me etasya niryātayi sarva aśeṣataḥ [4-108-1] / karotu kāryaṃ ca pitur dhanena sarvaṃ kuṭumbaṃ ca dadāmi etat [4-108-2] //34//
護譯 ‘我之財物,無所乏少,今悉現在,於斯完具,一切皆以,持用相與,卿當執禦,父之基業。’
什譯 凡我所有,舍宅人民,悉以付之,恣其所用。

序號4-108-2

梵語 karotu [4-108-2-1] kāryaṃ [4-108-2-2] ca [4-108-2-3] pitur dhanena [4-108-2-4] sarvaṃ kuṭumbaṃ ca [4-108-2-5] dadāmi [4-108-2-6] etat
梵語非連聲形式 karotu kāryam ca pituḥ dhanena sarvam kuṭumbam ca dadāmi etat
現代漢譯 讓他用父親的財富做該做的事。我把整個家產全給(這人)。

第660頁 / 共719頁