梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第299頁 / 共328頁

序號4-108

梵語 sarvasya dravyasya ayaṃ prabhur me etasya niryātayi sarva aśeṣataḥ [4-108-1] / karotu kāryaṃ ca pitur dhanena sarvaṃ kuṭumbaṃ ca dadāmi etat [4-108-2] //34//
護譯 ‘我之財物,無所乏少,今悉現在,於斯完具,一切皆以,持用相與,卿當執禦,父之基業。’
什譯 凡我所有,舍宅人民,悉以付之,恣其所用。

第299頁 / 共328頁