梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第658頁 / 共719頁

序號4-107

梵語 pañcāśa varṣāṇi supūrṇakāni anye ca ato viṃśatiye mi dṛṣṭaḥ [4-107-1] / amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivam āgataḥ [4-107-2] //33//
護譯 ‘在於他國,梁昌求食,窮厄困極,今乃來歸,與之別離,二三十年。今至此國,乃得相見,在於某城。而亡失之,于此求索,自然來至。
什譯 經五十歲。自見子來,已二十年。昔於某城,而失是子,周行求索,遂來至此。

序號4-107-2

梵語 amukātu nagarātu [4-107-2-1] mama [4-107-2-2] iṣa [4-107-2-3] naṣṭo [4-107-2-4] ahaṃ [4-107-2-5] ca mārganta [4-107-2-6] iha [4-107-2-7] ivam [4-107-2-8] āgataḥ [4-107-2-9]
梵語非連聲形式 amukātu nagarātu mama eṣaḥ naṣṭaḥ aham ca mārgantaḥ iha evam āgataḥ
現代漢譯 這個人從某城與我失散,我一直尋找,這樣來到這裡。

第658頁 / 共719頁