梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第657頁 / 共719頁

序號4-107

梵語 pañcāśa varṣāṇi supūrṇakāni anye ca ato viṃśatiye mi dṛṣṭaḥ [4-107-1] / amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivam āgataḥ [4-107-2] //33//
護譯 ‘在於他國,梁昌求食,窮厄困極,今乃來歸,與之別離,二三十年。今至此國,乃得相見,在於某城。而亡失之,于此求索,自然來至。
什譯 經五十歲。自見子來,已二十年。昔於某城,而失是子,周行求索,遂來至此。

序號4-107-1

梵語 pañcāśa varṣāṇi supūrṇakāni [4-107-1-1] anye [4-107-1-2] ca [4-107-1-3] ato [4-107-1-4] viṃśatiye [4-107-1-5] mi [4-107-1-6] dṛṣṭaḥ [4-107-1-7]
梵語非連聲形式 pañcāśa varṣāṇi supūrṇakāni anye ca atas viṃśatiye mi dṛṣṭaḥ
現代漢譯 (失蹤)足足有五十年整,此後二十年間,才(一直)被我看到。

第657頁 / 共719頁