梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第298頁 / 共328頁

序號4-107

梵語 pañcāśa varṣāṇi supūrṇakāni anye ca ato viṃśatiye mi dṛṣṭaḥ [4-107-1] / amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivam āgataḥ [4-107-2] //33//
護譯 ‘在於他國,梁昌求食,窮厄困極,今乃來歸,與之別離,二三十年。今至此國,乃得相見,在於某城。而亡失之,于此求索,自然來至。
什譯 經五十歲。自見子來,已二十年。昔於某城,而失是子,周行求索,遂來至此。

第298頁 / 共328頁