梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第656頁 / 共719頁

序號4-106

梵語 rājāna so naigama-nāgarāṃś ca samānayitvā bahu-vāṇijāṃś ca [4-106-1] / uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ [4-106-2] //32//
護譯 聚會大眾,在國王前,長者梵志,君子等類,使人告令,遠近大小:‘今是我子,舍我迸走,
什譯 即聚親族、國王大臣、剎利居士。於此大眾,說是我子,舍我他行,

序號4-106-2

梵語 uvāca [4-106-2-1] evaṃ [4-106-2-2] pariṣāya madhye [4-106-2-3] putro [4-106-2-4] mam [4-106-2-5] āyaṃ [4-106-2-6] cira [4-106-2-7] vipranaṣṭakaḥ [4-106-2-8]
梵語非連聲形式 uvāca evam pariṣāya madhye putraḥ mama ayam cira vipranaṣṭakaḥ
現代漢譯 在大眾當中這樣說:‘這人是我失散已久的兒子。’

第656頁 / 共719頁