梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第297頁 / 共328頁

序號4-106

梵語 rājāna so naigama-nāgarāṃś ca samānayitvā bahu-vāṇijāṃś ca [4-106-1] / uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ [4-106-2] //32//
護譯 聚會大眾,在國王前,長者梵志,君子等類,使人告令,遠近大小:‘今是我子,舍我迸走,
什譯 即聚親族、國王大臣、剎利居士。於此大眾,說是我子,舍我他行,

第297頁 / 共328頁