梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第296頁 / 共328頁

序號4-105

梵語 jñātvā ca so tasya ima eva-rūpam udāra-saṃjñābhigato mi putraḥ [4-105-1] / sa ānayitvā suhṛ-jñāti-saṃghaṃ niryātayiṣyāmy ahu sarvam artham [4-105-2] //31//
護譯 時父即知,志性所念,其人自謂:‘得無極勢’。即便召之,而親視之。欲得許付,所有財賄,而告之曰:‘今我一切,無數財寶,生活資貨。’
什譯 父知子心,漸已廣大,欲與財物。

第296頁 / 共328頁