梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第651頁 / 共719頁

序號4-104

梵語 bahirdha so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ [4-104-1] / daridra-cintām anucintayeta na me ’sti etādṛśa bhogu ke-cit [4-104-2] //30//
護譯 為愚騃子,別作小庫,與父不同,在於外處。于時窮士,心自念言:‘人無有此,如我庫者。’
什譯 猶處門外,止宿草庵,自念貧事:‘我無此物。’

序號4-104-1

梵語 bahirdha so [4-104-1-1] tasya niveśanasya [4-104-1-2] kuṭikāya [4-104-1-3] eko [4-104-1-4] vasamānu [4-104-1-6] bālaḥ [4-104-1-5]
梵語非連聲形式 bahirdha so tasya niveśanasya kuṭikāya ekaḥ vasamānu bālaḥ
現代漢譯 這個癡兒一個人住在豪宅外的茅草屋中。

第651頁 / 共719頁