梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第295頁 / 共328頁

序號4-104

梵語 bahirdha so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ [4-104-1] / daridra-cintām anucintayeta na me ’sti etādṛśa bhogu ke-cit [4-104-2] //30//
護譯 為愚騃子,別作小庫,與父不同,在於外處。于時窮士,心自念言:‘人無有此,如我庫者。’
什譯 猶處門外,止宿草庵,自念貧事:‘我無此物。’

第295頁 / 共328頁