梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第294頁 / 共328頁

序號4-103

梵語 hiraṇyu so mauktiku sphāṭikaṃ ca pratiśāmayet tatra niveśanasmin [4-103-1] / sarvaṃ ca saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta [4-103-2] //29//
護譯 珍琦異寶,明珠流離,都皆收檢,內于帑藏,一切所有,能悉計校,普悉思惟,財產利誼。
什譯 示其金銀、真珠頗梨;諸物出入,皆使令知。

第294頁 / 共328頁