梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第648頁 / 共719頁

序號4-102

梵語 sa stoka-stokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyaṃ [4-102-1] / viṃśāc ca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ [4-102-2] //28//
護譯 漸漸稍令,入在家中,賈作治生,所入難計,所空缺處,皆使盈溢,步步所行,鞭杖加人,
什譯 長者有智,漸令入出,經二十年,執作家事。

序號4-102-2

梵語 viṃśāc ca varṣāṇi supūritāni [4-102-2-1] krameṇa [4-102-2-2] viśrambhayi [4-102-2-3] taṃ naraṃ [4-102-2-4] saḥ [4-102-2-5]
梵語非連聲形式 viṃśāt ca varṣāṇi supūritāni krameṇa viśrambhayi tam naram saḥ
現代漢譯 (花了)整整二十年,他逐步讓這個人有自信。

第648頁 / 共719頁