梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第647頁 / 共719頁

序號4-102

梵語 sa stoka-stokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyaṃ [4-102-1] / viṃśāc ca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ [4-102-2] //28//
護譯 漸漸稍令,入在家中,賈作治生,所入難計,所空缺處,皆使盈溢,步步所行,鞭杖加人,
什譯 長者有智,漸令入出,經二十年,執作家事。

序號4-102-1

梵語 sa [4-102-1-1] stoka-stokaṃ [4-102-1-2] ca [4-102-1-3] gṛhaṃ [4-102-1-4] praveśayet [4-102-1-5] karmaṃ [4-102-1-6] ca kārāpayi [4-102-1-7] taṃ manuṣyaṃ [4-102-1-8]
梵語非連聲形式 saḥ stoka-stokam ca gṛham praveśayet karmam ca kārāpayi tam manuṣyam
現代漢譯 他漸漸讓這個人進入家中幹活。

第647頁 / 共719頁