梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第645頁 / 共719頁

序號4-101

梵語 evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayet taṃ punar eva paṇḍitaḥ [4-101-1] / suṣṭhuṃ khalu karma karoṣi atra putro ’si vyaktaṃ mama nātra saṃśayaḥ [4-101-2] //27//
護譯 於時復為,娉索妻婦,敖黠長者,以此漸教,子汝當應,分部之業,吾愛子故,心無所疑。
什譯 如是苦言:‘汝當勤作。’又以軟語:‘若如我子。’

序號4-101-1

梵語 evaṃ [4-101-1-1] ca [4-101-1-2] taṃ [4-101-1-3] bhartsiya [4-101-1-4] tasmi kāle [4-101-1-5] saṃśleṣayet [4-101-1-6] taṃ punar [4-101-1-7] eva [4-101-1-8] paṇḍitaḥ [4-101-1-9]
梵語非連聲形式 evam ca tam bhartsiya tasmi kāle saṃśleṣayet tam punar eva paṇḍitaḥ
現代漢譯 這樣喝斥他之後,這時智者又安撫他。

第645頁 / 共719頁