梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第292頁 / 共328頁

序號4-101

梵語 evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayet taṃ punar eva paṇḍitaḥ [4-101-1] / suṣṭhuṃ khalu karma karoṣi atra putro ’si vyaktaṃ mama nātra saṃśayaḥ [4-101-2] //27//
護譯 於時復為,娉索妻婦,敖黠長者,以此漸教,子汝當應,分部之業,吾愛子故,心無所疑。
什譯 如是苦言:‘汝當勤作。’又以軟語:‘若如我子。’

第292頁 / 共328頁