梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第291頁 / 共328頁

序號4-100

梵語 dvi-guṇaṃ ca te vetanakaṃ dadāmi dvi-guṇaṃ ca bhūyas tatha pāda-mrakṣaṇam [4-100-1] / saloṇa-bhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭīṃ ca punar dadāmi [4-100-2] //26//
護譯 則當與卿,劇難得者,以德施人,案摩手腳,醎醲滋美,以食相給,及床臥具,騎乘所乏。
什譯 ‘既益汝價,並塗足油,飲食充足,薦席厚暖。’

第291頁 / 共328頁