梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2346頁 / 共4097頁

序號4-10

梵語 tasya ca sa pitānyatamaṃ janapadaṃ prakrāntaḥ syād [4-10-1] bahu-dhana-dhānya-hiraṇya-kośa-koṣṭhāgāraś ca bhaved [4-10-2] bahu-suvarṇa-rūpya-maṇi-muktā-vaiḍūrya-śaṅkaśilā-pravāḍa-jātarūpa-rajata-samanvāgataś ca bhaved [4-10-3] bahu-dāsī-dāsa-karmakara-pauruṣeyaś ca bhaved [4-10-4] bahu-hasty-aśva-ratha-gava-eḍaka-samanvāgataś ca bhavet [4-10-5] /mahā-parivāraś ca bhaven [4-10-6] mahā-janapadeṣu ca dhanikaḥ syād [4-10-7] āyoga-prayoga-kṛṣi-vaṇijya-prabhūtaś ca bhavet [4-10-8]
現代漢譯 “而他的父親也去到另一個地方。他有眾多儲藏財物、稻穀和金器的寶庫和倉庫,擁有許多金、銀、摩尼珠、珍珠、吠琉璃、貝殼、玉石、珊瑚、赤金、白銀,又有很多奴婢、奴僕、工匠、差役,很多象、馬、車、牛、羊,還有大批隨從,是諸大國中的富豪,透過儲蓄、投資、耕作和買賣而繁盛。
新主題鏈,聯合式並列複句
護譯 “父詣異城,獲無央數金銀珍寶、水精、琉璃、車璩、馬碯、珊瑚、虎魄,帑藏盈滿,侍使、僮僕、象、馬、車乘,不可稱計,眷屬無數,七寶豐溢,出內錢財,耕種賈作。
什譯 “其父先來,求子不得,中止一城。其家大富,財寶無量——金、銀、琉璃、珊瑚、虎珀、頗梨珠等,其諸倉庫,悉皆盈溢;多有僮僕、臣佐、吏民;象馬車乘,牛羊無數——出入息利,乃遍他國,商估賈客亦甚眾多。

序號4-10-8

梵語 āyoga-prayoga-kṛṣi-vaṇijya-prabhūtaś [4-10-8-1] ca bhavet
梵語非連聲形式 āyoga-prayoga-kṛṣi-vaṇijya-prabhūtaḥ ca bhavet
現代漢譯 透過儲蓄、投資、耕作和買賣而繁盛。
護譯 出內錢財、耕種賈作。 [注] 分句
什譯 出入息利,乃遍他國,商估賈客亦甚眾多。 [注] 分句

序號4-10-8-1

梵語 āyoga-prayoga-kṛṣi-vaṇijya-prabhūtaḥ
梵語非連聲形式 āyoga-prayoga-kṛṣi-vaṇijya-prabhūta
梵語標註 ppp.m.sg.N.
現代漢譯 透過儲蓄、投資、耕作和買賣而繁盛。持業釋(形容詞關係)。

āyoga-prayoga-kṛṣi-vaṇijya ⇨ n. 儲蓄、投資收益、耕作和買賣。相違釋。
āyoga ⇨ m. 蓄積財富。
prayoga ⇨ m. 透過借人錢而賺取利息。
kṛṣi ⇨ f. 耕作、收割。 護譯: 耕種。 什譯: (無)。
vaṇijya ⇨ n. 貿易、買賣。 護譯: 賈作。 什譯: 商估賈客。
prabhūta ⇨ pra-√bhū ppp. 繁盛。
pra ⇨ pref. 往前。

第2346頁 / 共4097頁