梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第201頁 / 共328頁

序號4-10

梵語 tasya ca sa pitānyatamaṃ janapadaṃ prakrāntaḥ syād [4-10-1] bahu-dhana-dhānya-hiraṇya-kośa-koṣṭhāgāraś ca bhaved [4-10-2] bahu-suvarṇa-rūpya-maṇi-muktā-vaiḍūrya-śaṅkaśilā-pravāḍa-jātarūpa-rajata-samanvāgataś ca bhaved [4-10-3] bahu-dāsī-dāsa-karmakara-pauruṣeyaś ca bhaved [4-10-4] bahu-hasty-aśva-ratha-gava-eḍaka-samanvāgataś ca bhavet [4-10-5] /mahā-parivāraś ca bhaven [4-10-6] mahā-janapadeṣu ca dhanikaḥ syād [4-10-7] āyoga-prayoga-kṛṣi-vaṇijya-prabhūtaś ca bhavet [4-10-8]
現代漢譯 “而他的父親也去到另一個地方。他有眾多儲藏財物、稻穀和金器的寶庫和倉庫,擁有許多金、銀、摩尼珠、珍珠、吠琉璃、貝殼、玉石、珊瑚、赤金、白銀,又有很多奴婢、奴僕、工匠、差役,很多象、馬、車、牛、羊,還有大批隨從,是諸大國中的富豪,透過儲蓄、投資、耕作和買賣而繁盛。
新主題鏈,聯合式並列複句
護譯 “父詣異城,獲無央數金銀珍寶、水精、琉璃、車璩、馬碯、珊瑚、虎魄,帑藏盈滿,侍使、僮僕、象、馬、車乘,不可稱計,眷屬無數,七寶豐溢,出內錢財,耕種賈作。
什譯 “其父先來,求子不得,中止一城。其家大富,財寶無量——金、銀、琉璃、珊瑚、虎珀、頗梨珠等,其諸倉庫,悉皆盈溢;多有僮僕、臣佐、吏民;象馬車乘,牛羊無數——出入息利,乃遍他國,商估賈客亦甚眾多。

第201頁 / 共328頁