梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第208頁 / 共719頁

序號1-99

梵語 yasyaika-raśmī prasṛtā ‘dya loke darśeti kṣetrāṇa bahū sahasrā [1-99-1] / etādṛśo artha ayaṃ bhaviṣyati yenaiṣa raśmī vipulā pramuktā [1-99-2] //53//
梵語非連聲形式 yasya eka-raśmī prasṛtās adya loke darśeti kṣetrāṇa bahū sahasrā/ etādṛśas arthas ayam bhaviṣyati yena eṣa raśmī vipulā pramuktā
護譯 (無)。
什譯 (無)。

序號1-99-1

梵語 yasyaika-raśmī [1-99-1-1] prasṛtās [1-99-1-2] adya [1-99-1-3] loke [1-99-1-4] darśeti kṣetrāṇa [1-99-1-5] [1-99-1-6] bahū sahasrā [1-99-1-7]
現代漢譯 今日他的一束光芒灑遍世界,顯現數千國土。

第208頁 / 共719頁