梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第205頁 / 共719頁

序號1-97

梵語 catvār’ imā parṣa udagra-cittāḥ tvāṃ cābhivīkṣant’ iha māṃ ca vīra [1-97-1] / janehi harṣaṃ vyapanehī kāṅkṣāṃ tvaṃ vyākarohi sugatasya putra [1-97-2] //51//
梵語非連聲形式 catvāra imā parṣa udagra-cittās tvām ca abhivīkṣantas iha mām ca vīra / janehi harṣam vyapanehī kāṅkṣām tvam vyākarohi sugatasya putra
護譯 於四部眾  心懷悅豫  渴仰仁者  兼見瞻察
什譯 四眾欣仰  瞻仁及我  世尊何故放斯光明 佛子時答  決疑令喜

序號1-97-2

梵語 janehi [1-97-2-1] harṣam [1-97-2-2] vyapanehī [1-97-2-3] kāṅkṣām [1-97-2-4] tvam [1-97-2-5] vyākarohi [1-97-2-6] sugatasya putra [1-97-2-7]
現代漢譯 善逝之子!請去除[四眾]疑惑,讓[四眾]生起歡喜。請[為四眾]解說!

第205頁 / 共719頁