梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第204頁 / 共719頁

序號1-97

梵語 catvār’ imā parṣa udagra-cittāḥ tvāṃ cābhivīkṣant’ iha māṃ ca vīra [1-97-1] / janehi harṣaṃ vyapanehī kāṅkṣāṃ tvaṃ vyākarohi sugatasya putra [1-97-2] //51//
梵語非連聲形式 catvāra imā parṣa udagra-cittās tvām ca abhivīkṣantas iha mām ca vīra / janehi harṣam vyapanehī kāṅkṣām tvam vyākarohi sugatasya putra
護譯 於四部眾  心懷悅豫  渴仰仁者  兼見瞻察
什譯 四眾欣仰  瞻仁及我  世尊何故放斯光明 佛子時答  決疑令喜

序號1-97-1

梵語 catvāras imā parṣa [1-97-1-1] udagra-cittās [1-97-1-2] tvām [1-97-1-3] ca [1-97-1-4] abhivīkṣantas [1-97-1-5] iha [1-97-1-6] mām [1-97-1-7] ca vīra [1-97-1-8]
現代漢譯 勇者!此四眾歡欣鼓舞,正注視著你和我。

第204頁 / 共719頁