梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第200頁 / 共719頁

序號1-95

梵語 aho prabhāvaḥ puruṣa-rṣabhasya aho ‘sya jñānaṃ vipulaṃ anāśravam [1-95-1] / yasyaika-raśmiḥ prasṛtā ‘dya loke darśeti kṣetrāṇa bahū sahasrā [1-95-2] //49//
梵語非連聲形式 aho prabhāvas puruṣa-rṣabhasya aho asya jñānam vipulam anāśravam / yasya eka-raśmis prasṛtās adya loke darśeti kṣetrāṇa bahū sahasrā
護譯 人中之上  演大光燿  妙哉明哲  離垢無漏 乃能闡現 如斯弘暉 示諸佛土  無央數千
什譯 諸佛神力 智慧希有 放一淨光 照無量國

序號1-95-1

梵語 aho [1-95-1-1] prabhāvas [1-95-1-2] puruṣa-rṣabhasya aho asya [1-95-1-3] jñānam [1-95-1-4] vipulam [1-95-1-5] anāśravam [1-95-1-6]
現代漢譯 啊!人中公牛的威神力。啊!他的智慧難測。

第200頁 / 共719頁