梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第199頁 / 共719頁

序號1-94

梵語 ahaṃś c’imāś co bahu-prāṇa-koṭya iha sthitāḥ paśyiṣu sarvam etat [1-94-1] / prapuṣpitaṃ lokam imaṃ sadevakaṃ jinena muktā iyam eka-raśmiḥ [1-94-2] //48//
梵語非連聲形式 aham ca imās co bahu-prāṇa-koṭyas iha sthitās paśyiṣu sarvam etat / prapuṣpitam lokam imam sadevakam jinena muktā iyam eka-raśmis
護譯 於斯人眾   無數億千 悉遙覩見  煒曄斒斕 衣毛為竪 眷屬馳造  欲見最勝  顯發光明
什譯 佛放一光 我及眾會  見此國界 種種殊妙

序號1-94-2

梵語 prapuṣpitam lokam imam sadevakam [1-94-2-1] jinena [1-94-2-2] muktā [1-94-2-3] iyam eka-raśmis [1-94-2-4]
現代漢譯 當勝者放出這一束光芒,包含天的這個世界開滿了花。

第199頁 / 共719頁