梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第197頁 / 共719頁

序號1-93

梵語 kārāpayantī sugatasya putrā jināna dhātuṣv iha pūjam īdṛśīṃ [1-93-1] / yebhir diśāyo daśa śobhitāyaḥ supuṣpitair vā yatha pārijātaiḥ [1-93-2] //47//
梵語非連聲形式 kārāpayantī sugatasya putrās jināna dhātuṣu iha pūjam īdṛśīm / yebhis diśāyo daśa śobhitāyas supuṣpitais vā yatha pārijātais
護譯 安住諸子 所興感動  以用供養  舍利若斯 今此佛廟  昱鑠璨麗  普布香華 如晝度樹
什譯 文殊師利   諸佛子等  為供舍利  嚴飾塔廟國界自然  殊特妙好  如天樹王 其華開敷

序號1-93-2

梵語 yebhis [1-93-2-1] diśāyas daśa [1-93-2-2] śobhitāyas [1-93-2-3] supuṣpitais [1-93-2-4] [1-93-2-5] yatha [1-93-2-6] pārijātais [1-93-2-7]
現代漢譯 十方因此璀璨明亮,猶如因為開滿花的波利質多樹[而璀璨明亮]。

第197頁 / 共719頁