梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第93頁 / 共328頁

序號1-93

梵語 kārāpayantī sugatasya putrā jināna dhātuṣv iha pūjam īdṛśīṃ [1-93-1] / yebhir diśāyo daśa śobhitāyaḥ supuṣpitair vā yatha pārijātaiḥ [1-93-2] //47//
梵語非連聲形式 kārāpayantī sugatasya putrās jināna dhātuṣu iha pūjam īdṛśīm / yebhis diśāyo daśa śobhitāyas supuṣpitais vā yatha pārijātais
護譯 安住諸子 所興感動  以用供養  舍利若斯 今此佛廟  昱鑠璨麗  普布香華 如晝度樹
什譯 文殊師利   諸佛子等  為供舍利  嚴飾塔廟國界自然  殊特妙好  如天樹王 其華開敷

第93頁 / 共328頁