梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第194頁 / 共719頁

序號1-92

梵語 savaijayantāḥ sada śobhamānā ghaṇṭā-samūhai raṇamāna nityaṃ [1-92-1] / puṣpaiś ca gandhaiś ca tathaiva vādyaiḥ saṃpūjitā nara-maru-yakṣa-rākṣasaiḥ [1-92-2] //46//
梵語非連聲形式 savaijayantās sada śobhamānās ghaṇṭā-samūhai raṇamāna nityam / puṣpais ca gandhais ca tathaiva vādyais saṃpūjitās nara-maru-yakṣa-rākṣasais
護譯 其蓋妙好  殊異嚴淨  所在眾香  珍寶自然 諸果芬馥 伎樂和雅 鬼神羅剎  肅恭人尊
什譯 珠交露幔  寶鈴和鳴 諸天龍神人及非人  香華伎樂  常(以)供養

序號1-92-1

梵語 savaijayantās [1-92-1-1] sada [1-92-1-2] śobhamānās [1-92-1-3] ghaṇṭā-samūhai [1-92-1-4] raṇamāna [1-92-1-5] nityam [1-92-1-6]
現代漢譯 [這些佛塔]旌旗威武,妙好莊嚴,成串鐘鈴叮噹作響。

第194頁 / 共719頁