梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第92頁 / 共328頁

序號1-92

梵語 savaijayantāḥ sada śobhamānā ghaṇṭā-samūhai raṇamāna nityaṃ [1-92-1] / puṣpaiś ca gandhaiś ca tathaiva vādyaiḥ saṃpūjitā nara-maru-yakṣa-rākṣasaiḥ [1-92-2] //46//
梵語非連聲形式 savaijayantās sada śobhamānās ghaṇṭā-samūhai raṇamāna nityam / puṣpais ca gandhais ca tathaiva vādyais saṃpūjitās nara-maru-yakṣa-rākṣasais
護譯 其蓋妙好  殊異嚴淨  所在眾香  珍寶自然 諸果芬馥 伎樂和雅 鬼神羅剎  肅恭人尊
什譯 珠交露幔  寶鈴和鳴 諸天龍神人及非人  香華伎樂  常(以)供養

第92頁 / 共328頁