梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第193頁 / 共719頁

序號1-91

梵語 ratnāna saptāna viśiṣṭa ucchritāḥ sahasra-pañco paripūrṇa-yojanā [1-91-1] / dve co sahasre pariṇāhavantaḥ chatra-dhvajās teṣu sahasra-koṭyaḥ [1-91-2] //45//
梵語非連聲形式 ratnāna saptāna viśiṣṭa ucchritās sahasra-pañcas paripūrṇa-yojanās / dve co sahasre pariṇāhavantas chatra-dhvajās teṣu sahasra-koṭyas
護譯 七寶自然  清淨而現  具足裡數  二十五萬  諸蓋幢幡  各有數千  廣長周匝  各二千裡
什譯 寶塔高妙  五千由旬  縱廣正等  二千由旬 一一塔廟  各千幢幡

序號1-91-2

梵語 dve co sahasre [1-91-2-1] pariṇāhavantas [1-91-2-2] chatra-dhvajās [1-91-2-3] teṣu [1-91-2-4] sahasra-koṭyas [1-91-2-5]
現代漢譯 縱橫整整二千由旬,億千傘蓋和幡幢裝典其中。

第193頁 / 共719頁