梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第90頁 / 共328頁

序號1-90

梵語 stūpāna paśyāmi sahasra-koṭyo analpakā yathariva gaṅga-vālikāḥ [1-90-1] / yebhiḥ sadā maṇḍita-kṣetra-koṭiyo ye kāritā tehi jin’ātmajehi [1-90-2] //44///
梵語非連聲形式 stūpāna paśyāmi sahasra-koṭyas analpakās yathariva gaṅga-vālikās / yebhis sadā maṇḍita-kṣetra-koṭiyas ye kāritās tehi jina-ātmajehi
護譯 吾覲佛廟  億千之數  凡難限計  如江河沙 在于億土  常見尊戴   諸所化現  最勝由已
什譯 又見佛子  造諸塔廟  無數恒沙  嚴飾國界

第90頁 / 共328頁