梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第188頁 / 共719頁

序號1-89

梵語 bhūyaś ca paśyāmy ahu mañjughoṣa   parinirvṛtānāṃ sugatāna śāsane [1-89-1] / utpanna-dhīrā bahu-bodhisattvāḥ kurvanti sat-kāru jināna dhātuṣu [1-89-2] //43//
梵語非連聲形式 bhūyas ca paśyāmi ahu mañjughoṣa parinirvṛtānām sugatāna śāsane / utpanna-dhīrās bahu-bodhisattvās kurvanti sat-kāru jināna dhātuṣu
護譯 溥柔軟音  吾復覩見  諸滅度佛  安住開化諸所現在  大菩薩眾  鹹共奉敬  最勝舍利
什譯 文殊師利 又有菩薩  佛滅度後  供養舍利

序號1-89-1

梵語 bhūyas [1-89-1-1] ca [1-89-1-2] paśyāmi [1-89-1-3] ahu mañ [1-89-1-4] jughoṣa [1-89-1-5] parinirvṛtānām sugatāna [1-89-1-6] śāsane [1-89-1-7]
現代漢譯 文殊師利啊!我看見諸位善逝般涅槃後,在教法中。

第188頁 / 共719頁