梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第89頁 / 共328頁

序號1-89

梵語 bhūyaś ca paśyāmy ahu mañjughoṣa   parinirvṛtānāṃ sugatāna śāsane [1-89-1] / utpanna-dhīrā bahu-bodhisattvāḥ kurvanti sat-kāru jināna dhātuṣu [1-89-2] //43//
梵語非連聲形式 bhūyas ca paśyāmi ahu mañjughoṣa parinirvṛtānām sugatāna śāsane / utpanna-dhīrās bahu-bodhisattvās kurvanti sat-kāru jināna dhātuṣu
護譯 溥柔軟音  吾復覩見  諸滅度佛  安住開化諸所現在  大菩薩眾  鹹共奉敬  最勝舍利
什譯 文殊師利 又有菩薩  佛滅度後  供養舍利

第89頁 / 共328頁