梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第185頁 / 共719頁

序號1-87

梵語 dharmaṃ ca ke-cit pravadanti śāntaṃ dṛṣṭānta-hetū-nayutair anekaiḥ [1-87-1] / deśenti te prāṇa-sahasra-koṭināṃ jñānena te prasthita agra-bodhim [1-87-2] //41//
梵語非連聲形式 dharmam ca ke-cid pravadanti śāntam dṛṣṭānta-hetū-nayutais anekais / deśenti te prāṇa-sahasra-koṭinām jñānena te prasthita agra-bodhim
護譯 或有得人  寂然法誼  察諸報應  眾億兆載   發起民庶  使其悔過   令捨億寶  志願佛道
什譯 或有菩薩  說寂滅法  種種教詔  無數眾生

序號1-87-2

梵語 deśenti te [1-87-2-2] prāṇa- [1-87-2-1] sahasra-koṭinām [1-87-2-3] jñānena [1-87-2-4] te [1-87-2-5] prasthita [1-87-2-6] agra-bodhim [1-87-2-7]
現代漢譯 教導數千億眾生,他們憑藉智慧,追求至高菩提。

第185頁 / 共719頁