梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第184頁 / 共719頁

序號1-87

梵語 dharmaṃ ca ke-cit pravadanti śāntaṃ dṛṣṭānta-hetū-nayutair anekaiḥ [1-87-1] / deśenti te prāṇa-sahasra-koṭināṃ jñānena te prasthita agra-bodhim [1-87-2] //41//
梵語非連聲形式 dharmam ca ke-cid pravadanti śāntam dṛṣṭānta-hetū-nayutais anekais / deśenti te prāṇa-sahasra-koṭinām jñānena te prasthita agra-bodhim
護譯 或有得人  寂然法誼  察諸報應  眾億兆載   發起民庶  使其悔過   令捨億寶  志願佛道
什譯 或有菩薩  說寂滅法  種種教詔  無數眾生

序號1-87-1

梵語 dharmam ca [1-87-1-1] [1-87-1-2] ke-cid [1-87-1-3] pravadanti [1-87-1-4] śāntam dṛṣṭānta-hetū-nayutais anekais [1-87-1-5]
現代漢譯 有些菩薩運用眾多那由他譬喻因緣講說寂靜法。

第184頁 / 共719頁