梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第183頁 / 共719頁

序號1-86

梵語 dadanti dānān’ imam eva-rūpā vividhāni citrāṇi ca harṣa-jātāḥ [1-86-1] / dattvā ca bodhāya janenti vīryaṃ  dānena te prasthita agra-bodhim [1-86-2] //40//
梵語非連聲形式 dadanti dānāna imam eva-rūpā vividhāni citrāṇi ca harṣa-jātās / dattvā ca bodhāya janenti vīryam dānena te prasthita agra-bodhim
護譯 所可慧益   品列如斯  雜種若幹  歡喜濟乏  深自欣慶  而建道行  以此所施  願求尊覺
什譯 如是等施   種果微妙  歡喜無厭  求無上道

序號1-86-2

梵語 dattvā [1-86-2-1] ca bodhāya [1-86-2-2] janenti vīryam [1-86-2-3] [1-86-2-4] dānena [1-86-2-5] te [1-86-2-6] prasthita [1-86-2-7] agra-bodhim [1-86-2-8]
現代漢譯 布施之後,為了覺悟而生起精進。他們憑藉布施,追求至高菩提。

第183頁 / 共719頁