梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第179頁 / 共719頁

序號1-84

梵語 vihāra-koṭī-śata kārayitvā ratnā-mayāṃś co tatha candana-mayān [1-84-1] / prabhūta-śayy’āsana-maṇḍitāṃś ca niryātayanto sugatāna saṃmukhaṃ [1-84-2] //38//
梵語非連聲形式 vihāra-koṭī-śata kārayitvā ratnā-mayām co tatha candana-mayān / prabhūta-śayya-āsana-maṇḍitān ca niryātayantas sugatāna saṃmukham
護譯 所造珍寶  及栴檀香  多有床座  明珠諸藏 現在目前  奉上安住 其寶之價 直億百千
什譯 千萬億種 栴檀寶舍  眾妙臥具  施佛及僧

序號1-84-2

梵語 prabhūta-śayya-āsana-maṇḍitān ca niryātayantas sugatāna saṃmukha [1-84-2-3] [1-84-2-1] ca niryātayantas [1-84-2-2] sugatāna saṃmukham [1-84-2-4]
現代漢譯 用許多臥具和坐具嚴飾,在諸位善逝面前獻上。

第179頁 / 共719頁