梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第83頁 / 共328頁

序號1-83

梵語 vastrāṇa koṭī-śata te dadanti sahasra-koṭī-śata-mūlya ke-cit [1-83-1] / anargha-mūlyāṃś ca dadanti vastrā saśiṣya-saṃghāna jināna saṃmukhaṃ [1-83-2] //37//
梵語非連聲形式 vastrāṇa koṭī-śata te dadanti sahasra-koṭī-śata-mūlya ke-cid / anargha-mūlyāṃ ca dadanti vastrā saśiṣya-saṃghāna jināna saṃmukham
護譯 又復施與  衣被服飾  檀已濟裸  無所藏積 與營從俱  面見最勝 在上化立  億百千供
什譯 名衣上服  價直千萬 或無價衣  施佛及僧

第83頁 / 共328頁