梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第82頁 / 共328頁

序號1-82

梵語 dadanti dānāni tathaiva ke-cit saśiṣya-saṃgheṣu jineṣu saṃmukhaṃ [1-82-1] / khādyaṃ ca bhojyaṃ ca tathā ‘nna-pānaṃ gilāna-bhaiṣajya-bahū analpakaṃ [1-82-2] //36//
梵語非連聲形式 dadanti dānāni tathā-eva ke-cid saśiṣya-saṃgheṣu jineṣu aṃmukham / khādyam ca bhojyam ca tathā anna-pānam gilāna-bhaiṣajya-bahū analpakam
護譯 或自割損  多所惠潤  刈除貪嫉  閑不懷懅  飲食供具 所當得者  及無數人  諸病醫藥
什譯 或見菩薩  餚饍飲食  百種湯藥  施佛及僧

第82頁 / 共328頁