梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第172頁 / 共719頁

序號1-81

梵語 vikṣepa-cittaṃ ca vivarjayantān ekāgra-cittān vana-kandareṣu [1-81-1] / dhyāyanta varṣāṇa sahasra-koṭyo dhyānena te prasthita agra-bodhiṃ [1-81-2] //35//
梵語非連聲形式 vikṣepa-cittam ca vivarjayantān ekāgra-cittān vana-kandareṣu / dhyāyanta varṣāṇa sahasra-koṭyas dhyānena te prasthita agra-bodhim
護譯 蠲除諸穢 憒亂之意  建立一心  消滅隱蓋 禪思思惟  億百千歲  布施立意  求尊佛道
什譯 一心除亂  攝念山林  億千萬歲  以求佛道

序號1-81-1

梵語 vikṣepa-cittam [1-81-1-1] ca [1-81-1-2] vivarjayantān [1-81-1-3] ekāgra-cittān [1-81-1-4] vana-kandareṣu [1-81-1-5]
現代漢譯 在森林裏的山洞中,摒除散亂之心,專注於一境,數千億年,專心修禪。

第172頁 / 共719頁