梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第80頁 / 共328頁

序號1-80

梵語 kāṃś-cic ca paśyāmy ahu bodhisattvān krīḍā-ratiṃ sarva vivarjayitvā [1-80-1] / bālān sahāyān parivarjayitvā āryeṣu saṃsarga-ratān samāhitān [1-80-2] //34//
梵語非連聲形式 kān-cid ca paśyāmi ahu bodhisattvān krīḍā-ratim sarva vivarjayitvā / bālān sahāyān parivarjayitvā āryeṣu saṃsarga-ratān samāhitān
護譯 吾或復觀  菩薩之眾  一切棄離  調戲伎樂 與諸力勢  親友等俱  其心堅固  平如虛空
什譯 又見菩薩  離諸戲笑 及癡眷屬  親近智者

第80頁 / 共328頁